A 331-3 Padmapurāṇa
Manuscript culture infobox
Filmed in: A 331/3
Title: Padmapurāṇa
Dimensions: 29.5 x 8 cm x 82 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/964
Remarks:
Reel No. A 331/3
Inventory No. 42161
Title Kārtikamāhātmya
Remarks assigned to the Padmapurāṇa
Author
Subject Mahātmya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 29.5 x 8.0 cm
Binding Hole
Folios 83
Lines per Folio 5
Foliation figures in the middle right-hand margin and word śrī is in the middle left-hand margin of the verso
Place of Deposit NAK
Accession No. 1/964
Manuscript Features
Available fols. 176v–258v, 176r misplaced on the 176v,
Excerpts
Beginning
❖ oṃ namo bhagavate vāsudevāya ||
śriyaḥpatim athāmantrya gate devarṣisattame |
harṣotphullānanā śatyā, vāsudevam athāvravīt || ||
(2) satyabhāmovāca ||
dhanyāsmi kṛtakṛtyāsmi saphalaṃ jīvitaṃ ca me |
majjannani nidānau ca dhanyau tau pitarau mama ||
yo māṃ (3) trailokyasubhagāṃ janayāmāsatur dhruvaṃ |
ṣoḍaśastrīsahasrāṇāṃ, vallabhāhaṃ yatas tava ||
yasmān mayādipuruṣaḥ kalpa(4)vṛkṣasamanvitaḥ |
yathoktavidhinā samyak nāradāya samarppitaḥ || (fol. 176r1–4)
Sub-colophon
|| iti śrīpadmapurāṇe bhūmikhaṇḍe kārttikamāhātmye kṛṣṇasatyabhā(2)māsaṃvāde jyeṣṭhākaniṣṭhāpākhyāne ekonatrīṃśo 'dhyāyaḥ samāptaḥ || || || śubham astu || (fol. 258r1–2)
End
imam eva purāpṛṣṭo mayā lokapitāmahaḥ |
harer ārādhanaṃ mahyaṃ vratam āha maharṣirāṭ ||
(4) purā kaliyugasy ādau brahmalokam agam ahaṃ |
adrākṣaṃ lokanātheśaṃ dhyāyamānaṃ janārddanaṃ ||
pitāmahaṃ ma(5)hāprājñaṃ sarvvalokahite rataṃ |
pujyamānaṃ munigaṇaiḥ surāsuragaṇais tathā ||
apsarogaṇasamvītaṃ siddhagandharvvasevitaṃ-(fol. 258v3–5)
Microfilm Details
Reel No. A 331/3
Date of Filming 26-04-1972
Exposures 102
Used Copy Kathmandu
Type of Film positive
Remarks text begins from the fol. 176r, exp. 3t, two exposures of fol. 187v–188r, 200v–201r, 203v–204r, 218v–219r, 220v–221r, 232v–233r, 249v–250r, three exposures of fol. 225v–226r, 239v–240r, 246v–247r, four exposures of fol. 236v–237r
Catalogued by JU/MS
Date 09-05-2006